A 475-52 Gāyatrīkavaca

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 475/52
Title: Gāyatrīkavaca
Dimensions: 28 x 9 cm x 2 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/1410
Remarks:


Reel No. A 475-52 Inventory No. 22664

Title Gāyatrīkavaca

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 28 0 x 9 0 cm

Folios 2

Lines per Folio 7–8

Foliation figures in the middle right-hand margin of the verso

Place of Deposit NAK

Accession No. 1/1410

Manuscript Features

The upper left-hand part of fol. 1r, 2r and the lower left-hand part of fol. 1v and 2v are damaged with the loss of few letters.

śrīgāyatryai namaḥ ||

śrīrāma uvāca ||

viśvāmitra mahāprājña gāyatrīmaṃtrapāraga |

śrotum icchāmi tattvena gāyatryaṣṭaśataṃ vibho ||

viśvāmitra uvāca ||

sādhu pra(!)ṣṭaṃ tvayā prājña raghuba(!)ṃśasamudbhava ||

gāyatryāś caiva sāvitryāḥ sarasvatyās tapodhanaṃ ||

śatam aṣṭottaranāma śṛṇu tattvena sāṃprataṃ |

pa/// pātakaharaṃ ajñānatimirāpahaṃ ||

... (fol. 2v2–7)

Excerpts

Beginning

///śāya namaḥ ||

atha brahmagāyatrīkavacaṃ likhyate ||

oṁ asya śrībrahmagāyatrīkavacasto///maṃtrasya brahmā(!)viṣṇumaheśvarāḥ ṛṣayaḥ | ṛgyaju[s]sāmātharvvāṇi chandāṃsi | parabrahmasvarūpiṇī gāyatrī devatā || oṁ tad bījaṃ | bhargaḥ śaktiḥ | dhīyaḥ kīlakaṃ | gāyatrīprasādasidhyarthe jape viniyogaḥ || oṁ bhūḥ savitu[s] trailokyavyāpiṇī aṃguṣṭhābhyāṃ namaḥ || (fol. 1r1–4)

End

catuḥṣaṣṭhikalāvidyā paramaiśvaryasiddhidaṃ |

japāraṃbhe tu hṛdayaṃ japānte kavacaṃ paṭhet ||

gostrībrahmavadhā(!)mitradrohādyakhilapātakaiḥ |

mucyate sarvapāpebhyaḥ paraṃ brahmādhigacchati ||    || (fol. 2r6–2v1)

Colophon

iti śrībrahmanāradasaṃvāde smṛtibhidiṇḍikāyāṃ gāyatrīkavacaṃ samāptaṃ ||    || ❁ || (fol. 2v1–2)

Microfilm Details

Reel No. A 475/52

Date of Filming 07-01-1973

Exposures 5

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 03-07-2009

Bibliography