A 475-52 Gāyatrīkavaca
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 475/52
Title: Gāyatrīkavaca
Dimensions: 28 x 9 cm x 2 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/1410
Remarks:
Reel No. A 475-52 Inventory No. 22664
Title Gāyatrīkavaca
Subject Stotra
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 28 0 x 9 0 cm
Folios 2
Lines per Folio 7–8
Foliation figures in the middle right-hand margin of the verso
Place of Deposit NAK
Accession No. 1/1410
Manuscript Features
The upper left-hand part of fol. 1r, 2r and the lower left-hand part of fol. 1v and 2v are damaged with the loss of few letters.
śrīgāyatryai namaḥ ||
śrīrāma uvāca ||
viśvāmitra mahāprājña gāyatrīmaṃtrapāraga |
śrotum icchāmi tattvena gāyatryaṣṭaśataṃ vibho ||
viśvāmitra uvāca ||
sādhu pra(!)ṣṭaṃ tvayā prājña raghuba(!)ṃśasamudbhava ||
gāyatryāś caiva sāvitryāḥ sarasvatyās tapodhanaṃ ||
śatam aṣṭottaranāma śṛṇu tattvena sāṃprataṃ |
pa/// pātakaharaṃ ajñānatimirāpahaṃ ||
... (fol. 2v2–7)
Excerpts
Beginning
///śāya namaḥ ||
atha brahmagāyatrīkavacaṃ likhyate ||
oṁ asya śrībrahmagāyatrīkavacasto///maṃtrasya brahmā(!)viṣṇumaheśvarāḥ ṛṣayaḥ | ṛgyaju[s]sāmātharvvāṇi chandāṃsi | parabrahmasvarūpiṇī gāyatrī devatā || oṁ tad bījaṃ | bhargaḥ śaktiḥ | dhīyaḥ kīlakaṃ | gāyatrīprasādasidhyarthe jape viniyogaḥ || oṁ bhūḥ savitu[s] trailokyavyāpiṇī aṃguṣṭhābhyāṃ namaḥ || (fol. 1r1–4)
End
catuḥṣaṣṭhikalāvidyā paramaiśvaryasiddhidaṃ |
japāraṃbhe tu hṛdayaṃ japānte kavacaṃ paṭhet ||
gostrībrahmavadhā(!)mitradrohādyakhilapātakaiḥ |
mucyate sarvapāpebhyaḥ paraṃ brahmādhigacchati || || (fol. 2r6–2v1)
Colophon
iti śrībrahmanāradasaṃvāde smṛtibhidiṇḍikāyāṃ gāyatrīkavacaṃ samāptaṃ || || ❁ || (fol. 2v1–2)
Microfilm Details
Reel No. A 475/52
Date of Filming 07-01-1973
Exposures 5
Used Copy Kathmandu
Type of Film positive
Catalogued by BK
Date 03-07-2009
Bibliography